Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
अभ्यासः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?
उत्तर:
बुद्धिमती पुत्रद्वयोपेता पितृगृहं प्रति चलिता।
(ख) व्याघ्रः किं विचार्य पलायित:?
उत्तर:
व्याघ्रः इति विचार्य पलायितः, यत् इयं व्याघ्र मारी अस्ति।
(ग) लोके महतो भयात् कः मुच्यते?
उत्तर:
लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तर:
जम्बुक: एवं वदन् व्याघ्रस्य उपहासं करोति, यत् “व्वया महत्कोतुकम् आवेदितं यन्मानुषात् अपि विभेषि”?
(ङ) बुद्धिमती शृंगालं किम् उक्तवती?
उत्तर:
बुद्धिमती भंगालं उक्तवती यत् रे रे धर्त! व्वया मह्यं पुरा व्याघ्र त्रयं दत्तम्। विश्वास (अपि) अद्य एक आनीय कथं यासि इति अधुना वद।
प्रश्न 2.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुतसियार-
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म। जल्दी चलो।
उत्तर:
तत्र किम् नाम राजपुत्रः वसतिस्म?
(ख) बुद्धिमती चपेटया पुत्रौ प्रद्धतवती।
उत्तर:
बुद्धिमती कया पुत्रौ पद्धतवती?
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तर:
कं दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं मानुषात् बिभेषि।
उत्तर:
त्वम् कस्मात् बिभेषि?
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दनम्।
उत्तर:
पुरा त्वया कस्मै व्याघ्रत्रयं दनम्?
प्रश्न 3.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) गच्छसि (ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृह प्रति चलिता।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।
उत्तराणि
(1) च (2) घ (3) ङ (4) क (5) ग (6) ख (7) छ (8) ज
प्रश्न 4.
सन्धि/सन्धिविच्छेदं वा कुरुत-
(क) पितुर्गृहम् – ……….. + ……….
उत्तर:
पितुर्गृहम् – पितुः + गृहम्
(ख) एकैक: – ……………… + ……….
उत्तर:
एकैकः – एकः + एकः
(ग) ……………… – अन्यः + अपि
उत्तर:
अन्योऽपि – अन्यः + अपि
(घ) …………….. – इति + उक्त्वा
उत्तर:
इत्युक्त्वा – इति + उक्त्वा
(ङ) ……………. – यत्र + आस्ते
उत्तर:
यत्रास्ते – यत्र + आस्ते
प्रश्न 5.
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत
(क) ददर्श – (दर्शितवान्, दृष्टवान्)
(क) पितुर्गृहम् – ……….. + ……….
उत्तर:
दृष्टवान्
(ख) जगाद – (अकथयत्, अगच्छत्)
उत्तर:
अकथयत्
(ग) ययौ – (याचितवान्, गतवान्)
उत्तर:
गतवान्
(घ) अनुम् – (खादितुम्, आविष्कर्तुम्)
उत्तर:
खादितुम्
(ङ) मुच्यते- (मुक्तो भवति, मग्नो भवति)
उत्तर:
मुक्तो भवति
(च) ईक्षते – (पश्यति, इच्छति)
उत्तर:
पश्यति।
प्रश्न 6.
(अ) पाठात् चित्वा पर्यायपदं लिखत
(क) वनम् – …………………..
उत्तर:
वनम् – काननम्
(ख) नृगालः – …………………..
उत्तर:
नृगालः – जम्बुकः
(ग) शीघ्रम् – …………………..
उत्तर:
शीघ्रम् – तूर्णम्
(घ) पत्नी – …………………..
उत्तर:
पत्नी – भार्या
(ङ) गच्छसि – …………….
उत्तर:
गच्छसि – यासि
(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –
(क) प्रथम: – …………
उत्तर:
प्रथमः- द्वितीयः
(ख) उक्त्वा – …………
उत्तर:
उक्त्वा – श्रुत्वा
(ग) अधुना – …………
उत्तर:
अधुना – तदा
(घ) अवेला – …………
उत्तर:
अवेला- वेलाम्
(ङ) बुद्धिहीना – ……..
उत्तर:
बुद्धिहीना – बुद्धिमती
प्रश्न 7.
(अ) प्रकृतिप्रत्ययविभागं कुरुत
(क) चलितः – ………..
उत्तर:
चलितः – चल + क्तः
(ख) नष्टः – ……………..
उत्तर:
नष्टः – नश + क्त
(ग) आवेदितः – …………..
उत्तर:
आवेदितः – आ + विद + क्त
(घ) दृष्टः – …………..
उत्तर:
दृष्टः – दृश + क्त
(ङ) गतः – …………..
उत्तर:
गतः – गम् + क्त
(च) हतः – …………..
उत्तर:
हतः – हन् + क्त
(छ) पठितः – …………..
उत्तर:
पठितः – पठ् + क्त
(ज) लब्धः – …………..
उत्तर:
लब्धः – लभ् + क्त
(आ) उदाहरणमनुसृत्य कर्तरि प्रथमा विभक्तेः क्रियायाञ्च ‘क्तवतु’ प्रत्ययस्य प्रयोगं कृत्वा वाच्यपरिवर्तनं कुरुत –
यथा-तया अहं हन्तुम् आरब्धः – सा मां हन्तुम् आरब्मावती।
(क) मया पुस्तकं पठितम्। – ……………
उत्तर:
अहं पुस्तक पठितवान्
(ख) रामेण भोजनं छतम्। – ………..
उत्तर:
रामः भोजनं कृतवान्
(ग) सीतया लेखः लिखितः। – ……….
उत्तर:
सीता लेख लिखितवती
(च) अश्वेन तृणं भुक्तम्। – ………..
उत्तर:
अश्वः तृणं भुक्त्वान्
(ङ) त्वया चित्रं दृष्टम्। – ………….
उत्तर:
त्वं चित्रं दृष्टवान्
अब्यपरीक्षोपयोगी प्रश्नाः
प्रश्ना 1.
प्रस्तुत पाठं पठित्वा अधोलिखित प्रश्नानां उत्तराणि लिखत –
(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखि)
I. एकपदेन उत्तरत
(क) नार्याः नाम किम् असीत?
उत्तर:
बुद्धिमती
(ख) वेला अपि का स्यात्?
उत्तर:
वेलाप्य वेला
(ग) धूर्तः कः हसन्नाह?
उत्तर:
भवान् कुतः भयात् पलायितः
(घ) भयाकुलचितः, कः नष्ट?
उत्तर:
व्याघ्रः
(ङ) पितुगृहं प्रति का चलिता?
उत्तर:
बुद्धिमती
II. पूर्णवाक्येन उत्तरत
(क) हसन् शृगालः किम् आह?
उत्तर:
हसन् शृगालः आह-” भवान् कुतः भयात् पलायित:?”
(ख) ‘गच्छ जम्बुक!’ इति कः कथयति?
उत्तर:
‘गच्छ जम्बुक!’ इति व्याघ्र कथयति।
(ग) यदि सा सम्मुखमीक्षते तर्हि कः हन्तव्यः?
उत्तर:
यदि सा सम्मुखमीक्षते तर्हि अहं अन्तव्यः।
(घ) गलबद्धशृगालकः सहसाः कः नष्ट:?
उत्तर:
गलबद्धशृगालकः सहसाः व्याघ्रः नष्टः?
(ङ) व्याघ्रजात् मदात् पुनरपि का मुक्ता?
उत्तर:
व्याघ्रजात् भयात् पुनरपि बुद्धिमती मुक्त।
योग्यता विस्तार पुस्तक से
भाषिकविस्तारः
ददर्श-दृश् धातु, लिट् लकार, प्रथम पुरुष, एकवचन विभेषि ‘भी’ धातु, लट् लकार, मध्यम पुरुष, एकवचन।
प्रहरन्ती – प्र + ह धातु, शतृ प्रत्यय, स्त्रीलिङ्ग।
गम्यताम् – गम् धातु, कर्मवाच्य, लोट् लकार, प्रथमपुरुष, एकवचन।।
ययौ – ‘या’ धातु, लिट् लकार, प्रथमपुरुष, एकवचन।
यासि – गच्छसि।
समास
गलबद्ध शृंगालकः – गले बद्धः नृगालः यस्य सः।
प्रत्युत्पन्नमतिः – प्रत्युत्पन्ना मतिः यस्य सः।
जम्बुककृतोत्साहात् – जम्बुकेन छतः उत्साहः – जम्बुककृतोत्साहः तस्मात्।
पुत्रद्वयोपेता – पुत्रद्वयेन उपेता।
भयाकुलचिनः – भयेन आकुलः चिनम् यस्य सः।
व्याघ्रमारी – व्याघ्र मारयति इति।
गृहीतकरजीवितः – गृहीतं करे जीवितं येन सः।
भयङ्करा – भयं करोति या इति।
ग्रन्थ-परिचय-
शुकसप्ततिः के लेखक और काल के विषय में यद्यपि भ्रान्ति बनी हुई है, तथापि इसका काल 1000 ई. से 1400 ई. के मध्य माना जाता है। हेमचन्द्र ने (1088-1172) में शुकसप्ततिः का उल्लेख किया है। चौदहवीं शताब्दी में इसका फारसी भाषा में ‘तूतिनामह’ नाम से अनुवाद हुआ था।
शुकसप्ततिः का ढाँचा अत्यन्त सरल और मनोरंजक है। हरिदत्त नामक सेठ का मदनविनोद नामक एक पुत्र था। वह विषयासक्त और कुमार्गगामी था। सेठ को दु:खी देखकर उसके मित्र त्रिविक्रम नामक ब्राह्मण ने अपने घर से नीतिनिपुण शुक और सारिका लेकर उसके घर जाकर कहा-इस सपत्नीक शुक का तुम पुत्र की भाँति पालन करो। इसका संरक्षण करने से तुम्हारा दुख दूर होगा। हरिदत्त ने मदनविनोद को वह तोता दे दिया। तोते की कहानियों ने मदनविनोद का हृदय परिवर्तन कर दिया और वह अपने व्यवसाय में लग गया।
व्यापार प्रसंग में जब वह देशान्तर गया तब शुक अपनी मनोरंजक कहानियों से उसकी पत्नी का तब तक विनोद करता रहा जब तक उसका पति वापस नहीं आ गया। संक्षेप में शुकसप्ततिः अत्यधिक मनोरंजक कथाओं का संग्रह है।
हन् (मारना) धातोः रूपम्।

